Declension table of ?śukānana

Deva

MasculineSingularDualPlural
Nominativeśukānanaḥ śukānanau śukānanāḥ
Vocativeśukānana śukānanau śukānanāḥ
Accusativeśukānanam śukānanau śukānanān
Instrumentalśukānanena śukānanābhyām śukānanaiḥ śukānanebhiḥ
Dativeśukānanāya śukānanābhyām śukānanebhyaḥ
Ablativeśukānanāt śukānanābhyām śukānanebhyaḥ
Genitiveśukānanasya śukānanayoḥ śukānanānām
Locativeśukānane śukānanayoḥ śukānaneṣu

Compound śukānana -

Adverb -śukānanam -śukānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria