Declension table of ?śukādana

Deva

MasculineSingularDualPlural
Nominativeśukādanaḥ śukādanau śukādanāḥ
Vocativeśukādana śukādanau śukādanāḥ
Accusativeśukādanam śukādanau śukādanān
Instrumentalśukādanena śukādanābhyām śukādanaiḥ śukādanebhiḥ
Dativeśukādanāya śukādanābhyām śukādanebhyaḥ
Ablativeśukādanāt śukādanābhyām śukādanebhyaḥ
Genitiveśukādanasya śukādanayoḥ śukādanānām
Locativeśukādane śukādanayoḥ śukādaneṣu

Compound śukādana -

Adverb -śukādanam -śukādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria