Declension table of ?śukāṣṭaka

Deva

NeuterSingularDualPlural
Nominativeśukāṣṭakam śukāṣṭake śukāṣṭakāni
Vocativeśukāṣṭaka śukāṣṭake śukāṣṭakāni
Accusativeśukāṣṭakam śukāṣṭake śukāṣṭakāni
Instrumentalśukāṣṭakena śukāṣṭakābhyām śukāṣṭakaiḥ
Dativeśukāṣṭakāya śukāṣṭakābhyām śukāṣṭakebhyaḥ
Ablativeśukāṣṭakāt śukāṣṭakābhyām śukāṣṭakebhyaḥ
Genitiveśukāṣṭakasya śukāṣṭakayoḥ śukāṣṭakānām
Locativeśukāṣṭake śukāṣṭakayoḥ śukāṣṭakeṣu

Compound śukāṣṭaka -

Adverb -śukāṣṭakam -śukāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria