Declension table of śuka

Deva

NeuterSingularDualPlural
Nominativeśukam śuke śukāni
Vocativeśuka śuke śukāni
Accusativeśukam śuke śukāni
Instrumentalśukena śukābhyām śukaiḥ
Dativeśukāya śukābhyām śukebhyaḥ
Ablativeśukāt śukābhyām śukebhyaḥ
Genitiveśukasya śukayoḥ śukānām
Locativeśuke śukayoḥ śukeṣu

Compound śuka -

Adverb -śukam -śukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria