Declension table of ?śukṣi

Deva

MasculineSingularDualPlural
Nominativeśukṣiḥ śukṣī śukṣayaḥ
Vocativeśukṣe śukṣī śukṣayaḥ
Accusativeśukṣim śukṣī śukṣīn
Instrumentalśukṣiṇā śukṣibhyām śukṣibhiḥ
Dativeśukṣaye śukṣibhyām śukṣibhyaḥ
Ablativeśukṣeḥ śukṣibhyām śukṣibhyaḥ
Genitiveśukṣeḥ śukṣyoḥ śukṣīṇām
Locativeśukṣau śukṣyoḥ śukṣiṣu

Compound śukṣi -

Adverb -śukṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria