Declension table of ?śuṅgarājan

Deva

MasculineSingularDualPlural
Nominativeśuṅgarājā śuṅgarājānau śuṅgarājānaḥ
Vocativeśuṅgarājan śuṅgarājānau śuṅgarājānaḥ
Accusativeśuṅgarājānam śuṅgarājānau śuṅgarājñaḥ
Instrumentalśuṅgarājñā śuṅgarājabhyām śuṅgarājabhiḥ
Dativeśuṅgarājñe śuṅgarājabhyām śuṅgarājabhyaḥ
Ablativeśuṅgarājñaḥ śuṅgarājabhyām śuṅgarājabhyaḥ
Genitiveśuṅgarājñaḥ śuṅgarājñoḥ śuṅgarājñām
Locativeśuṅgarājñi śuṅgarājani śuṅgarājñoḥ śuṅgarājasu

Compound śuṅgarāja -

Adverb -śuṅgarājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria