Declension table of śuṅga

Deva

NeuterSingularDualPlural
Nominativeśuṅgam śuṅge śuṅgāni
Vocativeśuṅga śuṅge śuṅgāni
Accusativeśuṅgam śuṅge śuṅgāni
Instrumentalśuṅgena śuṅgābhyām śuṅgaiḥ
Dativeśuṅgāya śuṅgābhyām śuṅgebhyaḥ
Ablativeśuṅgāt śuṅgābhyām śuṅgebhyaḥ
Genitiveśuṅgasya śuṅgayoḥ śuṅgānām
Locativeśuṅge śuṅgayoḥ śuṅgeṣu

Compound śuṅga -

Adverb -śuṅgam -śuṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria