Declension table of śuṅga

Deva

MasculineSingularDualPlural
Nominativeśuṅgaḥ śuṅgau śuṅgāḥ
Vocativeśuṅga śuṅgau śuṅgāḥ
Accusativeśuṅgam śuṅgau śuṅgān
Instrumentalśuṅgena śuṅgābhyām śuṅgaiḥ śuṅgebhiḥ
Dativeśuṅgāya śuṅgābhyām śuṅgebhyaḥ
Ablativeśuṅgāt śuṅgābhyām śuṅgebhyaḥ
Genitiveśuṅgasya śuṅgayoḥ śuṅgānām
Locativeśuṅge śuṅgayoḥ śuṅgeṣu

Compound śuṅga -

Adverb -śuṅgam -śuṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria