Declension table of ?śuddhiśrāddha

Deva

NeuterSingularDualPlural
Nominativeśuddhiśrāddham śuddhiśrāddhe śuddhiśrāddhāni
Vocativeśuddhiśrāddha śuddhiśrāddhe śuddhiśrāddhāni
Accusativeśuddhiśrāddham śuddhiśrāddhe śuddhiśrāddhāni
Instrumentalśuddhiśrāddhena śuddhiśrāddhābhyām śuddhiśrāddhaiḥ
Dativeśuddhiśrāddhāya śuddhiśrāddhābhyām śuddhiśrāddhebhyaḥ
Ablativeśuddhiśrāddhāt śuddhiśrāddhābhyām śuddhiśrāddhebhyaḥ
Genitiveśuddhiśrāddhasya śuddhiśrāddhayoḥ śuddhiśrāddhānām
Locativeśuddhiśrāddhe śuddhiśrāddhayoḥ śuddhiśrāddheṣu

Compound śuddhiśrāddha -

Adverb -śuddhiśrāddham -śuddhiśrāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria