Declension table of ?śuddhitattvakārikā

Deva

FeminineSingularDualPlural
Nominativeśuddhitattvakārikā śuddhitattvakārike śuddhitattvakārikāḥ
Vocativeśuddhitattvakārike śuddhitattvakārike śuddhitattvakārikāḥ
Accusativeśuddhitattvakārikām śuddhitattvakārike śuddhitattvakārikāḥ
Instrumentalśuddhitattvakārikayā śuddhitattvakārikābhyām śuddhitattvakārikābhiḥ
Dativeśuddhitattvakārikāyai śuddhitattvakārikābhyām śuddhitattvakārikābhyaḥ
Ablativeśuddhitattvakārikāyāḥ śuddhitattvakārikābhyām śuddhitattvakārikābhyaḥ
Genitiveśuddhitattvakārikāyāḥ śuddhitattvakārikayoḥ śuddhitattvakārikāṇām
Locativeśuddhitattvakārikāyām śuddhitattvakārikayoḥ śuddhitattvakārikāsu

Adverb -śuddhitattvakārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria