Declension table of ?śuddhitattvārṇava

Deva

MasculineSingularDualPlural
Nominativeśuddhitattvārṇavaḥ śuddhitattvārṇavau śuddhitattvārṇavāḥ
Vocativeśuddhitattvārṇava śuddhitattvārṇavau śuddhitattvārṇavāḥ
Accusativeśuddhitattvārṇavam śuddhitattvārṇavau śuddhitattvārṇavān
Instrumentalśuddhitattvārṇavena śuddhitattvārṇavābhyām śuddhitattvārṇavaiḥ śuddhitattvārṇavebhiḥ
Dativeśuddhitattvārṇavāya śuddhitattvārṇavābhyām śuddhitattvārṇavebhyaḥ
Ablativeśuddhitattvārṇavāt śuddhitattvārṇavābhyām śuddhitattvārṇavebhyaḥ
Genitiveśuddhitattvārṇavasya śuddhitattvārṇavayoḥ śuddhitattvārṇavānām
Locativeśuddhitattvārṇave śuddhitattvārṇavayoḥ śuddhitattvārṇaveṣu

Compound śuddhitattvārṇava -

Adverb -śuddhitattvārṇavam -śuddhitattvārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria