Declension table of ?śuddhitamā

Deva

FeminineSingularDualPlural
Nominativeśuddhitamā śuddhitame śuddhitamāḥ
Vocativeśuddhitame śuddhitame śuddhitamāḥ
Accusativeśuddhitamām śuddhitame śuddhitamāḥ
Instrumentalśuddhitamayā śuddhitamābhyām śuddhitamābhiḥ
Dativeśuddhitamāyai śuddhitamābhyām śuddhitamābhyaḥ
Ablativeśuddhitamāyāḥ śuddhitamābhyām śuddhitamābhyaḥ
Genitiveśuddhitamāyāḥ śuddhitamayoḥ śuddhitamānām
Locativeśuddhitamāyām śuddhitamayoḥ śuddhitamāsu

Adverb -śuddhitamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria