Declension table of ?śuddhismṛti

Deva

FeminineSingularDualPlural
Nominativeśuddhismṛtiḥ śuddhismṛtī śuddhismṛtayaḥ
Vocativeśuddhismṛte śuddhismṛtī śuddhismṛtayaḥ
Accusativeśuddhismṛtim śuddhismṛtī śuddhismṛtīḥ
Instrumentalśuddhismṛtyā śuddhismṛtibhyām śuddhismṛtibhiḥ
Dativeśuddhismṛtyai śuddhismṛtaye śuddhismṛtibhyām śuddhismṛtibhyaḥ
Ablativeśuddhismṛtyāḥ śuddhismṛteḥ śuddhismṛtibhyām śuddhismṛtibhyaḥ
Genitiveśuddhismṛtyāḥ śuddhismṛteḥ śuddhismṛtyoḥ śuddhismṛtīnām
Locativeśuddhismṛtyām śuddhismṛtau śuddhismṛtyoḥ śuddhismṛtiṣu

Compound śuddhismṛti -

Adverb -śuddhismṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria