Declension table of ?śuddhisetu

Deva

MasculineSingularDualPlural
Nominativeśuddhisetuḥ śuddhisetū śuddhisetavaḥ
Vocativeśuddhiseto śuddhisetū śuddhisetavaḥ
Accusativeśuddhisetum śuddhisetū śuddhisetūn
Instrumentalśuddhisetunā śuddhisetubhyām śuddhisetubhiḥ
Dativeśuddhisetave śuddhisetubhyām śuddhisetubhyaḥ
Ablativeśuddhisetoḥ śuddhisetubhyām śuddhisetubhyaḥ
Genitiveśuddhisetoḥ śuddhisetvoḥ śuddhisetūnām
Locativeśuddhisetau śuddhisetvoḥ śuddhisetuṣu

Compound śuddhisetu -

Adverb -śuddhisetu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria