Declension table of ?śuddhiprabhā

Deva

FeminineSingularDualPlural
Nominativeśuddhiprabhā śuddhiprabhe śuddhiprabhāḥ
Vocativeśuddhiprabhe śuddhiprabhe śuddhiprabhāḥ
Accusativeśuddhiprabhām śuddhiprabhe śuddhiprabhāḥ
Instrumentalśuddhiprabhayā śuddhiprabhābhyām śuddhiprabhābhiḥ
Dativeśuddhiprabhāyai śuddhiprabhābhyām śuddhiprabhābhyaḥ
Ablativeśuddhiprabhāyāḥ śuddhiprabhābhyām śuddhiprabhābhyaḥ
Genitiveśuddhiprabhāyāḥ śuddhiprabhayoḥ śuddhiprabhāṇām
Locativeśuddhiprabhāyām śuddhiprabhayoḥ śuddhiprabhāsu

Adverb -śuddhiprabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria