Declension table of ?śuddhipañjī

Deva

FeminineSingularDualPlural
Nominativeśuddhipañjī śuddhipañjyau śuddhipañjyaḥ
Vocativeśuddhipañji śuddhipañjyau śuddhipañjyaḥ
Accusativeśuddhipañjīm śuddhipañjyau śuddhipañjīḥ
Instrumentalśuddhipañjyā śuddhipañjībhyām śuddhipañjībhiḥ
Dativeśuddhipañjyai śuddhipañjībhyām śuddhipañjībhyaḥ
Ablativeśuddhipañjyāḥ śuddhipañjībhyām śuddhipañjībhyaḥ
Genitiveśuddhipañjyāḥ śuddhipañjyoḥ śuddhipañjīnām
Locativeśuddhipañjyām śuddhipañjyoḥ śuddhipañjīṣu

Compound śuddhipañji - śuddhipañjī -

Adverb -śuddhipañji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria