Declension table of ?śuddhinirūpaṇa

Deva

NeuterSingularDualPlural
Nominativeśuddhinirūpaṇam śuddhinirūpaṇe śuddhinirūpaṇāni
Vocativeśuddhinirūpaṇa śuddhinirūpaṇe śuddhinirūpaṇāni
Accusativeśuddhinirūpaṇam śuddhinirūpaṇe śuddhinirūpaṇāni
Instrumentalśuddhinirūpaṇena śuddhinirūpaṇābhyām śuddhinirūpaṇaiḥ
Dativeśuddhinirūpaṇāya śuddhinirūpaṇābhyām śuddhinirūpaṇebhyaḥ
Ablativeśuddhinirūpaṇāt śuddhinirūpaṇābhyām śuddhinirūpaṇebhyaḥ
Genitiveśuddhinirūpaṇasya śuddhinirūpaṇayoḥ śuddhinirūpaṇānām
Locativeśuddhinirūpaṇe śuddhinirūpaṇayoḥ śuddhinirūpaṇeṣu

Compound śuddhinirūpaṇa -

Adverb -śuddhinirūpaṇam -śuddhinirūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria