Declension table of ?śuddhimayūkha

Deva

MasculineSingularDualPlural
Nominativeśuddhimayūkhaḥ śuddhimayūkhau śuddhimayūkhāḥ
Vocativeśuddhimayūkha śuddhimayūkhau śuddhimayūkhāḥ
Accusativeśuddhimayūkham śuddhimayūkhau śuddhimayūkhān
Instrumentalśuddhimayūkhena śuddhimayūkhābhyām śuddhimayūkhaiḥ śuddhimayūkhebhiḥ
Dativeśuddhimayūkhāya śuddhimayūkhābhyām śuddhimayūkhebhyaḥ
Ablativeśuddhimayūkhāt śuddhimayūkhābhyām śuddhimayūkhebhyaḥ
Genitiveśuddhimayūkhasya śuddhimayūkhayoḥ śuddhimayūkhānām
Locativeśuddhimayūkhe śuddhimayūkhayoḥ śuddhimayūkheṣu

Compound śuddhimayūkha -

Adverb -śuddhimayūkham -śuddhimayūkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria