Declension table of ?śuddhimat

Deva

NeuterSingularDualPlural
Nominativeśuddhimat śuddhimantī śuddhimatī śuddhimanti
Vocativeśuddhimat śuddhimantī śuddhimatī śuddhimanti
Accusativeśuddhimat śuddhimantī śuddhimatī śuddhimanti
Instrumentalśuddhimatā śuddhimadbhyām śuddhimadbhiḥ
Dativeśuddhimate śuddhimadbhyām śuddhimadbhyaḥ
Ablativeśuddhimataḥ śuddhimadbhyām śuddhimadbhyaḥ
Genitiveśuddhimataḥ śuddhimatoḥ śuddhimatām
Locativeśuddhimati śuddhimatoḥ śuddhimatsu

Adverb -śuddhimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria