Declension table of ?śuddhilocana

Deva

NeuterSingularDualPlural
Nominativeśuddhilocanam śuddhilocane śuddhilocanāni
Vocativeśuddhilocana śuddhilocane śuddhilocanāni
Accusativeśuddhilocanam śuddhilocane śuddhilocanāni
Instrumentalśuddhilocanena śuddhilocanābhyām śuddhilocanaiḥ
Dativeśuddhilocanāya śuddhilocanābhyām śuddhilocanebhyaḥ
Ablativeśuddhilocanāt śuddhilocanābhyām śuddhilocanebhyaḥ
Genitiveśuddhilocanasya śuddhilocanayoḥ śuddhilocanānām
Locativeśuddhilocane śuddhilocanayoḥ śuddhilocaneṣu

Compound śuddhilocana -

Adverb -śuddhilocanam -śuddhilocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria