Declension table of ?śuddhikara

Deva

NeuterSingularDualPlural
Nominativeśuddhikaram śuddhikare śuddhikarāṇi
Vocativeśuddhikara śuddhikare śuddhikarāṇi
Accusativeśuddhikaram śuddhikare śuddhikarāṇi
Instrumentalśuddhikareṇa śuddhikarābhyām śuddhikaraiḥ
Dativeśuddhikarāya śuddhikarābhyām śuddhikarebhyaḥ
Ablativeśuddhikarāt śuddhikarābhyām śuddhikarebhyaḥ
Genitiveśuddhikarasya śuddhikarayoḥ śuddhikarāṇām
Locativeśuddhikare śuddhikarayoḥ śuddhikareṣu

Compound śuddhikara -

Adverb -śuddhikaram -śuddhikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria