Declension table of ?śuddhikara

Deva

MasculineSingularDualPlural
Nominativeśuddhikaraḥ śuddhikarau śuddhikarāḥ
Vocativeśuddhikara śuddhikarau śuddhikarāḥ
Accusativeśuddhikaram śuddhikarau śuddhikarān
Instrumentalśuddhikareṇa śuddhikarābhyām śuddhikaraiḥ śuddhikarebhiḥ
Dativeśuddhikarāya śuddhikarābhyām śuddhikarebhyaḥ
Ablativeśuddhikarāt śuddhikarābhyām śuddhikarebhyaḥ
Genitiveśuddhikarasya śuddhikarayoḥ śuddhikarāṇām
Locativeśuddhikare śuddhikarayoḥ śuddhikareṣu

Compound śuddhikara -

Adverb -śuddhikaram -śuddhikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria