Declension table of ?śuddhikṛt

Deva

MasculineSingularDualPlural
Nominativeśuddhikṛt śuddhikṛtau śuddhikṛtaḥ
Vocativeśuddhikṛt śuddhikṛtau śuddhikṛtaḥ
Accusativeśuddhikṛtam śuddhikṛtau śuddhikṛtaḥ
Instrumentalśuddhikṛtā śuddhikṛdbhyām śuddhikṛdbhiḥ
Dativeśuddhikṛte śuddhikṛdbhyām śuddhikṛdbhyaḥ
Ablativeśuddhikṛtaḥ śuddhikṛdbhyām śuddhikṛdbhyaḥ
Genitiveśuddhikṛtaḥ śuddhikṛtoḥ śuddhikṛtām
Locativeśuddhikṛti śuddhikṛtoḥ śuddhikṛtsu

Compound śuddhikṛt -

Adverb -śuddhikṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria