Declension table of ?śuddhidīpikā

Deva

FeminineSingularDualPlural
Nominativeśuddhidīpikā śuddhidīpike śuddhidīpikāḥ
Vocativeśuddhidīpike śuddhidīpike śuddhidīpikāḥ
Accusativeśuddhidīpikām śuddhidīpike śuddhidīpikāḥ
Instrumentalśuddhidīpikayā śuddhidīpikābhyām śuddhidīpikābhiḥ
Dativeśuddhidīpikāyai śuddhidīpikābhyām śuddhidīpikābhyaḥ
Ablativeśuddhidīpikāyāḥ śuddhidīpikābhyām śuddhidīpikābhyaḥ
Genitiveśuddhidīpikāyāḥ śuddhidīpikayoḥ śuddhidīpikānām
Locativeśuddhidīpikāyām śuddhidīpikayoḥ śuddhidīpikāsu

Adverb -śuddhidīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria