Declension table of ?śuddhidīpa

Deva

MasculineSingularDualPlural
Nominativeśuddhidīpaḥ śuddhidīpau śuddhidīpāḥ
Vocativeśuddhidīpa śuddhidīpau śuddhidīpāḥ
Accusativeśuddhidīpam śuddhidīpau śuddhidīpān
Instrumentalśuddhidīpena śuddhidīpābhyām śuddhidīpaiḥ śuddhidīpebhiḥ
Dativeśuddhidīpāya śuddhidīpābhyām śuddhidīpebhyaḥ
Ablativeśuddhidīpāt śuddhidīpābhyām śuddhidīpebhyaḥ
Genitiveśuddhidīpasya śuddhidīpayoḥ śuddhidīpānām
Locativeśuddhidīpe śuddhidīpayoḥ śuddhidīpeṣu

Compound śuddhidīpa -

Adverb -śuddhidīpam -śuddhidīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria