Declension table of ?śuddhicandrikā

Deva

FeminineSingularDualPlural
Nominativeśuddhicandrikā śuddhicandrike śuddhicandrikāḥ
Vocativeśuddhicandrike śuddhicandrike śuddhicandrikāḥ
Accusativeśuddhicandrikām śuddhicandrike śuddhicandrikāḥ
Instrumentalśuddhicandrikayā śuddhicandrikābhyām śuddhicandrikābhiḥ
Dativeśuddhicandrikāyai śuddhicandrikābhyām śuddhicandrikābhyaḥ
Ablativeśuddhicandrikāyāḥ śuddhicandrikābhyām śuddhicandrikābhyaḥ
Genitiveśuddhicandrikāyāḥ śuddhicandrikayoḥ śuddhicandrikāṇām
Locativeśuddhicandrikāyām śuddhicandrikayoḥ śuddhicandrikāsu

Adverb -śuddhicandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria