Declension table of ?śuddhaśukra

Deva

NeuterSingularDualPlural
Nominativeśuddhaśukram śuddhaśukre śuddhaśukrāṇi
Vocativeśuddhaśukra śuddhaśukre śuddhaśukrāṇi
Accusativeśuddhaśukram śuddhaśukre śuddhaśukrāṇi
Instrumentalśuddhaśukreṇa śuddhaśukrābhyām śuddhaśukraiḥ
Dativeśuddhaśukrāya śuddhaśukrābhyām śuddhaśukrebhyaḥ
Ablativeśuddhaśukrāt śuddhaśukrābhyām śuddhaśukrebhyaḥ
Genitiveśuddhaśukrasya śuddhaśukrayoḥ śuddhaśukrāṇām
Locativeśuddhaśukre śuddhaśukrayoḥ śuddhaśukreṣu

Compound śuddhaśukra -

Adverb -śuddhaśukram -śuddhaśukrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria