Declension table of ?śuddhaśīlā

Deva

FeminineSingularDualPlural
Nominativeśuddhaśīlā śuddhaśīle śuddhaśīlāḥ
Vocativeśuddhaśīle śuddhaśīle śuddhaśīlāḥ
Accusativeśuddhaśīlām śuddhaśīle śuddhaśīlāḥ
Instrumentalśuddhaśīlayā śuddhaśīlābhyām śuddhaśīlābhiḥ
Dativeśuddhaśīlāyai śuddhaśīlābhyām śuddhaśīlābhyaḥ
Ablativeśuddhaśīlāyāḥ śuddhaśīlābhyām śuddhaśīlābhyaḥ
Genitiveśuddhaśīlāyāḥ śuddhaśīlayoḥ śuddhaśīlānām
Locativeśuddhaśīlāyām śuddhaśīlayoḥ śuddhaśīlāsu

Adverb -śuddhaśīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria