Declension table of ?śuddhaśīla

Deva

NeuterSingularDualPlural
Nominativeśuddhaśīlam śuddhaśīle śuddhaśīlāni
Vocativeśuddhaśīla śuddhaśīle śuddhaśīlāni
Accusativeśuddhaśīlam śuddhaśīle śuddhaśīlāni
Instrumentalśuddhaśīlena śuddhaśīlābhyām śuddhaśīlaiḥ
Dativeśuddhaśīlāya śuddhaśīlābhyām śuddhaśīlebhyaḥ
Ablativeśuddhaśīlāt śuddhaśīlābhyām śuddhaśīlebhyaḥ
Genitiveśuddhaśīlasya śuddhaśīlayoḥ śuddhaśīlānām
Locativeśuddhaśīle śuddhaśīlayoḥ śuddhaśīleṣu

Compound śuddhaśīla -

Adverb -śuddhaśīlam -śuddhaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria