Declension table of ?śuddhavirāj

Deva

FeminineSingularDualPlural
Nominativeśuddhavirāṭ śuddhavirājau śuddhavirājaḥ
Vocativeśuddhavirāṭ śuddhavirājau śuddhavirājaḥ
Accusativeśuddhavirājam śuddhavirājau śuddhavirājaḥ
Instrumentalśuddhavirājā śuddhavirāḍbhyām śuddhavirāḍbhiḥ
Dativeśuddhavirāje śuddhavirāḍbhyām śuddhavirāḍbhyaḥ
Ablativeśuddhavirājaḥ śuddhavirāḍbhyām śuddhavirāḍbhyaḥ
Genitiveśuddhavirājaḥ śuddhavirājoḥ śuddhavirājām
Locativeśuddhavirāji śuddhavirājoḥ śuddhavirāṭsu

Compound śuddhavirāṭ -

Adverb -śuddhavirāṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria