Declension table of ?śuddhaveṣa

Deva

NeuterSingularDualPlural
Nominativeśuddhaveṣam śuddhaveṣe śuddhaveṣāṇi
Vocativeśuddhaveṣa śuddhaveṣe śuddhaveṣāṇi
Accusativeśuddhaveṣam śuddhaveṣe śuddhaveṣāṇi
Instrumentalśuddhaveṣeṇa śuddhaveṣābhyām śuddhaveṣaiḥ
Dativeśuddhaveṣāya śuddhaveṣābhyām śuddhaveṣebhyaḥ
Ablativeśuddhaveṣāt śuddhaveṣābhyām śuddhaveṣebhyaḥ
Genitiveśuddhaveṣasya śuddhaveṣayoḥ śuddhaveṣāṇām
Locativeśuddhaveṣe śuddhaveṣayoḥ śuddhaveṣeṣu

Compound śuddhaveṣa -

Adverb -śuddhaveṣam -śuddhaveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria