Declension table of ?śuddhavarṇā

Deva

FeminineSingularDualPlural
Nominativeśuddhavarṇā śuddhavarṇe śuddhavarṇāḥ
Vocativeśuddhavarṇe śuddhavarṇe śuddhavarṇāḥ
Accusativeśuddhavarṇām śuddhavarṇe śuddhavarṇāḥ
Instrumentalśuddhavarṇayā śuddhavarṇābhyām śuddhavarṇābhiḥ
Dativeśuddhavarṇāyai śuddhavarṇābhyām śuddhavarṇābhyaḥ
Ablativeśuddhavarṇāyāḥ śuddhavarṇābhyām śuddhavarṇābhyaḥ
Genitiveśuddhavarṇāyāḥ śuddhavarṇayoḥ śuddhavarṇānām
Locativeśuddhavarṇāyām śuddhavarṇayoḥ śuddhavarṇāsu

Adverb -śuddhavarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria