Declension table of ?śuddhavarṇa

Deva

NeuterSingularDualPlural
Nominativeśuddhavarṇam śuddhavarṇe śuddhavarṇāni
Vocativeśuddhavarṇa śuddhavarṇe śuddhavarṇāni
Accusativeśuddhavarṇam śuddhavarṇe śuddhavarṇāni
Instrumentalśuddhavarṇena śuddhavarṇābhyām śuddhavarṇaiḥ
Dativeśuddhavarṇāya śuddhavarṇābhyām śuddhavarṇebhyaḥ
Ablativeśuddhavarṇāt śuddhavarṇābhyām śuddhavarṇebhyaḥ
Genitiveśuddhavarṇasya śuddhavarṇayoḥ śuddhavarṇānām
Locativeśuddhavarṇe śuddhavarṇayoḥ śuddhavarṇeṣu

Compound śuddhavarṇa -

Adverb -śuddhavarṇam -śuddhavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria