Declension table of ?śuddhavāla

Deva

NeuterSingularDualPlural
Nominativeśuddhavālam śuddhavāle śuddhavālāni
Vocativeśuddhavāla śuddhavāle śuddhavālāni
Accusativeśuddhavālam śuddhavāle śuddhavālāni
Instrumentalśuddhavālena śuddhavālābhyām śuddhavālaiḥ
Dativeśuddhavālāya śuddhavālābhyām śuddhavālebhyaḥ
Ablativeśuddhavālāt śuddhavālābhyām śuddhavālebhyaḥ
Genitiveśuddhavālasya śuddhavālayoḥ śuddhavālānām
Locativeśuddhavāle śuddhavālayoḥ śuddhavāleṣu

Compound śuddhavāla -

Adverb -śuddhavālam -śuddhavālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria