Declension table of ?śuddhavāla

Deva

MasculineSingularDualPlural
Nominativeśuddhavālaḥ śuddhavālau śuddhavālāḥ
Vocativeśuddhavāla śuddhavālau śuddhavālāḥ
Accusativeśuddhavālam śuddhavālau śuddhavālān
Instrumentalśuddhavālena śuddhavālābhyām śuddhavālaiḥ śuddhavālebhiḥ
Dativeśuddhavālāya śuddhavālābhyām śuddhavālebhyaḥ
Ablativeśuddhavālāt śuddhavālābhyām śuddhavālebhyaḥ
Genitiveśuddhavālasya śuddhavālayoḥ śuddhavālānām
Locativeśuddhavāle śuddhavālayoḥ śuddhavāleṣu

Compound śuddhavāla -

Adverb -śuddhavālam -śuddhavālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria