Declension table of ?śuddhaujasā

Deva

FeminineSingularDualPlural
Nominativeśuddhaujasā śuddhaujase śuddhaujasāḥ
Vocativeśuddhaujase śuddhaujase śuddhaujasāḥ
Accusativeśuddhaujasām śuddhaujase śuddhaujasāḥ
Instrumentalśuddhaujasayā śuddhaujasābhyām śuddhaujasābhiḥ
Dativeśuddhaujasāyai śuddhaujasābhyām śuddhaujasābhyaḥ
Ablativeśuddhaujasāyāḥ śuddhaujasābhyām śuddhaujasābhyaḥ
Genitiveśuddhaujasāyāḥ śuddhaujasayoḥ śuddhaujasānām
Locativeśuddhaujasāyām śuddhaujasayoḥ śuddhaujasāsu

Adverb -śuddhaujasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria