Declension table of ?śuddhasvabhāvā

Deva

FeminineSingularDualPlural
Nominativeśuddhasvabhāvā śuddhasvabhāve śuddhasvabhāvāḥ
Vocativeśuddhasvabhāve śuddhasvabhāve śuddhasvabhāvāḥ
Accusativeśuddhasvabhāvām śuddhasvabhāve śuddhasvabhāvāḥ
Instrumentalśuddhasvabhāvayā śuddhasvabhāvābhyām śuddhasvabhāvābhiḥ
Dativeśuddhasvabhāvāyai śuddhasvabhāvābhyām śuddhasvabhāvābhyaḥ
Ablativeśuddhasvabhāvāyāḥ śuddhasvabhāvābhyām śuddhasvabhāvābhyaḥ
Genitiveśuddhasvabhāvāyāḥ śuddhasvabhāvayoḥ śuddhasvabhāvānām
Locativeśuddhasvabhāvāyām śuddhasvabhāvayoḥ śuddhasvabhāvāsu

Adverb -śuddhasvabhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria