Declension table of ?śuddhasvabhāva

Deva

NeuterSingularDualPlural
Nominativeśuddhasvabhāvam śuddhasvabhāve śuddhasvabhāvāni
Vocativeśuddhasvabhāva śuddhasvabhāve śuddhasvabhāvāni
Accusativeśuddhasvabhāvam śuddhasvabhāve śuddhasvabhāvāni
Instrumentalśuddhasvabhāvena śuddhasvabhāvābhyām śuddhasvabhāvaiḥ
Dativeśuddhasvabhāvāya śuddhasvabhāvābhyām śuddhasvabhāvebhyaḥ
Ablativeśuddhasvabhāvāt śuddhasvabhāvābhyām śuddhasvabhāvebhyaḥ
Genitiveśuddhasvabhāvasya śuddhasvabhāvayoḥ śuddhasvabhāvānām
Locativeśuddhasvabhāve śuddhasvabhāvayoḥ śuddhasvabhāveṣu

Compound śuddhasvabhāva -

Adverb -śuddhasvabhāvam -śuddhasvabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria