Declension table of ?śuddhasūḍanṛtya

Deva

NeuterSingularDualPlural
Nominativeśuddhasūḍanṛtyam śuddhasūḍanṛtye śuddhasūḍanṛtyāni
Vocativeśuddhasūḍanṛtya śuddhasūḍanṛtye śuddhasūḍanṛtyāni
Accusativeśuddhasūḍanṛtyam śuddhasūḍanṛtye śuddhasūḍanṛtyāni
Instrumentalśuddhasūḍanṛtyena śuddhasūḍanṛtyābhyām śuddhasūḍanṛtyaiḥ
Dativeśuddhasūḍanṛtyāya śuddhasūḍanṛtyābhyām śuddhasūḍanṛtyebhyaḥ
Ablativeśuddhasūḍanṛtyāt śuddhasūḍanṛtyābhyām śuddhasūḍanṛtyebhyaḥ
Genitiveśuddhasūḍanṛtyasya śuddhasūḍanṛtyayoḥ śuddhasūḍanṛtyānām
Locativeśuddhasūḍanṛtye śuddhasūḍanṛtyayoḥ śuddhasūḍanṛtyeṣu

Compound śuddhasūḍanṛtya -

Adverb -śuddhasūḍanṛtyam -śuddhasūḍanṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria