Declension table of ?śuddhasnāna

Deva

NeuterSingularDualPlural
Nominativeśuddhasnānam śuddhasnāne śuddhasnānāni
Vocativeśuddhasnāna śuddhasnāne śuddhasnānāni
Accusativeśuddhasnānam śuddhasnāne śuddhasnānāni
Instrumentalśuddhasnānena śuddhasnānābhyām śuddhasnānaiḥ
Dativeśuddhasnānāya śuddhasnānābhyām śuddhasnānebhyaḥ
Ablativeśuddhasnānāt śuddhasnānābhyām śuddhasnānebhyaḥ
Genitiveśuddhasnānasya śuddhasnānayoḥ śuddhasnānānām
Locativeśuddhasnāne śuddhasnānayoḥ śuddhasnāneṣu

Compound śuddhasnāna -

Adverb -śuddhasnānam -śuddhasnānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria