Declension table of ?śuddhasattva

Deva

NeuterSingularDualPlural
Nominativeśuddhasattvam śuddhasattve śuddhasattvāni
Vocativeśuddhasattva śuddhasattve śuddhasattvāni
Accusativeśuddhasattvam śuddhasattve śuddhasattvāni
Instrumentalśuddhasattvena śuddhasattvābhyām śuddhasattvaiḥ
Dativeśuddhasattvāya śuddhasattvābhyām śuddhasattvebhyaḥ
Ablativeśuddhasattvāt śuddhasattvābhyām śuddhasattvebhyaḥ
Genitiveśuddhasattvasya śuddhasattvayoḥ śuddhasattvānām
Locativeśuddhasattve śuddhasattvayoḥ śuddhasattveṣu

Compound śuddhasattva -

Adverb -śuddhasattvam -śuddhasattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria