Declension table of ?śuddhasattva

Deva

MasculineSingularDualPlural
Nominativeśuddhasattvaḥ śuddhasattvau śuddhasattvāḥ
Vocativeśuddhasattva śuddhasattvau śuddhasattvāḥ
Accusativeśuddhasattvam śuddhasattvau śuddhasattvān
Instrumentalśuddhasattvena śuddhasattvābhyām śuddhasattvaiḥ śuddhasattvebhiḥ
Dativeśuddhasattvāya śuddhasattvābhyām śuddhasattvebhyaḥ
Ablativeśuddhasattvāt śuddhasattvābhyām śuddhasattvebhyaḥ
Genitiveśuddhasattvasya śuddhasattvayoḥ śuddhasattvānām
Locativeśuddhasattve śuddhasattvayoḥ śuddhasattveṣu

Compound śuddhasattva -

Adverb -śuddhasattvam -śuddhasattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria