Declension table of ?śuddhasāra

Deva

MasculineSingularDualPlural
Nominativeśuddhasāraḥ śuddhasārau śuddhasārāḥ
Vocativeśuddhasāra śuddhasārau śuddhasārāḥ
Accusativeśuddhasāram śuddhasārau śuddhasārān
Instrumentalśuddhasāreṇa śuddhasārābhyām śuddhasāraiḥ śuddhasārebhiḥ
Dativeśuddhasārāya śuddhasārābhyām śuddhasārebhyaḥ
Ablativeśuddhasārāt śuddhasārābhyām śuddhasārebhyaḥ
Genitiveśuddhasārasya śuddhasārayoḥ śuddhasārāṇām
Locativeśuddhasāre śuddhasārayoḥ śuddhasāreṣu

Compound śuddhasāra -

Adverb -śuddhasāram -śuddhasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria