Declension table of ?śuddhasaṅgamā

Deva

FeminineSingularDualPlural
Nominativeśuddhasaṅgamā śuddhasaṅgame śuddhasaṅgamāḥ
Vocativeśuddhasaṅgame śuddhasaṅgame śuddhasaṅgamāḥ
Accusativeśuddhasaṅgamām śuddhasaṅgame śuddhasaṅgamāḥ
Instrumentalśuddhasaṅgamayā śuddhasaṅgamābhyām śuddhasaṅgamābhiḥ
Dativeśuddhasaṅgamāyai śuddhasaṅgamābhyām śuddhasaṅgamābhyaḥ
Ablativeśuddhasaṅgamāyāḥ śuddhasaṅgamābhyām śuddhasaṅgamābhyaḥ
Genitiveśuddhasaṅgamāyāḥ śuddhasaṅgamayoḥ śuddhasaṅgamānām
Locativeśuddhasaṅgamāyām śuddhasaṅgamayoḥ śuddhasaṅgamāsu

Adverb -śuddhasaṅgamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria