Declension table of ?śuddharūpin

Deva

NeuterSingularDualPlural
Nominativeśuddharūpi śuddharūpiṇī śuddharūpīṇi
Vocativeśuddharūpin śuddharūpi śuddharūpiṇī śuddharūpīṇi
Accusativeśuddharūpi śuddharūpiṇī śuddharūpīṇi
Instrumentalśuddharūpiṇā śuddharūpibhyām śuddharūpibhiḥ
Dativeśuddharūpiṇe śuddharūpibhyām śuddharūpibhyaḥ
Ablativeśuddharūpiṇaḥ śuddharūpibhyām śuddharūpibhyaḥ
Genitiveśuddharūpiṇaḥ śuddharūpiṇoḥ śuddharūpiṇām
Locativeśuddharūpiṇi śuddharūpiṇoḥ śuddharūpiṣu

Compound śuddharūpi -

Adverb -śuddharūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria