Declension table of ?śuddharūpin

Deva

MasculineSingularDualPlural
Nominativeśuddharūpī śuddharūpiṇau śuddharūpiṇaḥ
Vocativeśuddharūpin śuddharūpiṇau śuddharūpiṇaḥ
Accusativeśuddharūpiṇam śuddharūpiṇau śuddharūpiṇaḥ
Instrumentalśuddharūpiṇā śuddharūpibhyām śuddharūpibhiḥ
Dativeśuddharūpiṇe śuddharūpibhyām śuddharūpibhyaḥ
Ablativeśuddharūpiṇaḥ śuddharūpibhyām śuddharūpibhyaḥ
Genitiveśuddharūpiṇaḥ śuddharūpiṇoḥ śuddharūpiṇām
Locativeśuddharūpiṇi śuddharūpiṇoḥ śuddharūpiṣu

Compound śuddharūpi -

Adverb -śuddharūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria