Declension table of ?śuddharūpiṇī

Deva

FeminineSingularDualPlural
Nominativeśuddharūpiṇī śuddharūpiṇyau śuddharūpiṇyaḥ
Vocativeśuddharūpiṇi śuddharūpiṇyau śuddharūpiṇyaḥ
Accusativeśuddharūpiṇīm śuddharūpiṇyau śuddharūpiṇīḥ
Instrumentalśuddharūpiṇyā śuddharūpiṇībhyām śuddharūpiṇībhiḥ
Dativeśuddharūpiṇyai śuddharūpiṇībhyām śuddharūpiṇībhyaḥ
Ablativeśuddharūpiṇyāḥ śuddharūpiṇībhyām śuddharūpiṇībhyaḥ
Genitiveśuddharūpiṇyāḥ śuddharūpiṇyoḥ śuddharūpiṇīnām
Locativeśuddharūpiṇyām śuddharūpiṇyoḥ śuddharūpiṇīṣu

Compound śuddharūpiṇi - śuddharūpiṇī -

Adverb -śuddharūpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria