Declension table of ?śuddhapurīmāhātmya

Deva

NeuterSingularDualPlural
Nominativeśuddhapurīmāhātmyam śuddhapurīmāhātmye śuddhapurīmāhātmyāni
Vocativeśuddhapurīmāhātmya śuddhapurīmāhātmye śuddhapurīmāhātmyāni
Accusativeśuddhapurīmāhātmyam śuddhapurīmāhātmye śuddhapurīmāhātmyāni
Instrumentalśuddhapurīmāhātmyena śuddhapurīmāhātmyābhyām śuddhapurīmāhātmyaiḥ
Dativeśuddhapurīmāhātmyāya śuddhapurīmāhātmyābhyām śuddhapurīmāhātmyebhyaḥ
Ablativeśuddhapurīmāhātmyāt śuddhapurīmāhātmyābhyām śuddhapurīmāhātmyebhyaḥ
Genitiveśuddhapurīmāhātmyasya śuddhapurīmāhātmyayoḥ śuddhapurīmāhātmyānām
Locativeśuddhapurīmāhātmye śuddhapurīmāhātmyayoḥ śuddhapurīmāhātmyeṣu

Compound śuddhapurīmāhātmya -

Adverb -śuddhapurīmāhātmyam -śuddhapurīmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria