Declension table of ?śuddhapakṣa

Deva

MasculineSingularDualPlural
Nominativeśuddhapakṣaḥ śuddhapakṣau śuddhapakṣāḥ
Vocativeśuddhapakṣa śuddhapakṣau śuddhapakṣāḥ
Accusativeśuddhapakṣam śuddhapakṣau śuddhapakṣān
Instrumentalśuddhapakṣeṇa śuddhapakṣābhyām śuddhapakṣaiḥ śuddhapakṣebhiḥ
Dativeśuddhapakṣāya śuddhapakṣābhyām śuddhapakṣebhyaḥ
Ablativeśuddhapakṣāt śuddhapakṣābhyām śuddhapakṣebhyaḥ
Genitiveśuddhapakṣasya śuddhapakṣayoḥ śuddhapakṣāṇām
Locativeśuddhapakṣe śuddhapakṣayoḥ śuddhapakṣeṣu

Compound śuddhapakṣa -

Adverb -śuddhapakṣam -śuddhapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria