Declension table of ?śuddhapārṣṇi_ā

Deva

FeminineSingularDualPlural
Nominativeśuddhapārṣṇi_ā śuddhapārṣṇi_e śuddhapārṣṇi_āḥ
Vocativeśuddhapārṣṇi_e śuddhapārṣṇi_e śuddhapārṣṇi_āḥ
Accusativeśuddhapārṣṇi_ām śuddhapārṣṇi_e śuddhapārṣṇi_āḥ
Instrumentalśuddhapārṣṇi_ayā śuddhapārṣṇi_ābhyām śuddhapārṣṇi_ābhiḥ
Dativeśuddhapārṣṇi_āyai śuddhapārṣṇi_ābhyām śuddhapārṣṇi_ābhyaḥ
Ablativeśuddhapārṣṇi_āyāḥ śuddhapārṣṇi_ābhyām śuddhapārṣṇi_ābhyaḥ
Genitiveśuddhapārṣṇi_āyāḥ śuddhapārṣṇi_ayoḥ śuddhapārṣṇi_ānām
Locativeśuddhapārṣṇi_āyām śuddhapārṣṇi_ayoḥ śuddhapārṣṇi_āsu

Adverb -śuddhapārṣṇi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria